Devnagari Script:
पुरुष सुक्तम्
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङुलम् ॥१॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
त्रिपादूर्ध्व उदैत्पूरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥
तस्माद्विराळजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशून्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥८॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावोः ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥१०॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥
English Transliteration:
Purusha Suktam
Sahasra-Shiirssaa Purussah Sahasra-Akssah Sahasra-Paat |
Sa Bhuumim Vishvato Vrtva-Atya[i]-Tisstthad-Dasha-Angulam ||1||
Purussa Evedam Sarvam Yad-Bhuutam Yacca Bhavyam |
Uta-Amrtatvasye[a-I]shaano Yad-Annena-Ati-Rohati ||2||
Etaavaanasya Mahima-Ato Jyaayaash-Ca Puurussah |
Paado-Asya Vishvaa Bhuutaani Tri-Paad-Asya-Amrtam Divi ||3||
Tri-Paad-Uurdhva Udait-Puurussah Paado-Asye[a-I]ha-Abhavat-Punah |
Tato Vissvang Vya[i-A]kraamat-Saashana-Anashane Abhi ||4||
Tasmaad-Viraadda-Jaayata Viraajo Adhi Puurussah |
Sa Jaato Atya[i-A]ricyata Pashcaad-Bhuumim-Atho Purah ||5||
Yat-Purussenna Havissaa Devaa Yajnyam-Atanvata |
Vasanto Asya-Asiida-Ajyam Griissma Idhmah Sharad-[d]Havih ||6||
Tam Yajnyam Barhissi Pra-Ukssan-Purussam Jaatam-Agratah |
Tena Devaa Ayajanta Saadhyaa Rssayash-Ca Ye ||7||
Tasmaad-Yajnyaat-Sarvahutah Sambhrtam Prssadaajyam |
Pashuun-Taashcakre Vaayavyaan-Aarannyaan Graamyaash-Ca Ye ||8||
Tasmaad-Ashvaa Ajaayanta Ye Ke Co[a-U]bhayaadatah |
Gaavoh Ha Jajnyire Tasmaat Tasmaaj-Jaataa Ajaa-Vayah ||10||
Yat-Purussam Vya[i-A]dadhuh Katidhaa Vya[i-A]kalpayan |
Mukham Kimasya Kau Baahuu Kaa Uuruu Paadaa Ucyete ||11||
Braahmanno-Asya Mukham-Aasiid Baahuu Raajanyah Krtah |
Uuruu Tad-Asya Yad-Vaishyah Padbhyaam Shuudro Ajaayata ||12||
Candramaa Manaso Jaatash-Cakssoh Suuryo Ajaayata |
Mukhaad-Indrash-Ca-Agnish-Ca Praannaad-Vaayur-Ajaayata ||13||
Naabhyaa Aasiid-Antarikssam Shiirssnno Dyauh Samavartata |
Padbhyaam Bhuumir-Dishah Shrotraat-Tathaa Lokaa Akalpayan ||14||
Saptaasya[i-A]asan Paridhayas-Trih Sapta Samidhah Krtaah |
Devaa Yadyajnyam Tanvaanaa Abadhnan-Purussam Pashum ||15||
Yajnyena Yajnyam-Ayajanta Devaas-Taani Dharmaanni Prathamaanya[i-A]asan |
Te Ha Naakam Mahimaanah Sa-Canta Yatra Puurve Saadhyaah Santi Devaah ||16||